यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवाहनः, पुं, (घन इव शुभ्रं वाहनं यस्य । शुभ्र- वृषवाहनत्वादेवास्य तथात्वम् ।) शिवः । इति हेमचन्द्रः । २ । १११ ॥ (घनो मेघः वाहनं यस्य ।) इन्द्रः । मेघवाहन इत्यमरदर्शनात् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवाहन¦ पु॰ घन इव शुभ्रं वाहनमस्य।

१ शिवे। घनो-मेघो वाहनमस्य।

२ इन्द्रे च हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवाहन¦ m. (-नः)
1. A name of SIVA.
2. A name of INDRA. E. घन a cloud and वाहन a vehicle; who rides in the clouds. घन इव शुभ्रं वाहनमस्य | शिवे | घनो मेघो वाहनमस्य | इन्द्रे वा |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवाहन/ घन--वाहन m. " riding on clouds " , शिवL.

घनवाहन/ घन--वाहन m. इन्द्र(See. मेघ-व्) W.

"https://sa.wiktionary.org/w/index.php?title=घनवाहन&oldid=348323" इत्यस्माद् प्रतिप्राप्तम्