यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्कन्धः, पुं, (घनो दृढः स्कन्धो यस्य ।) कोशाम्र वृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्कन्ध¦ पु॰ घनः स्कन्धो यस्य। कोशाम्रवृक्षे राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्कन्ध/ घन--स्कन्ध m. " having a solid trunk " , Mangifera sylvatica L.

"https://sa.wiktionary.org/w/index.php?title=घनस्कन्ध&oldid=348382" इत्यस्माद् प्रतिप्राप्तम्