यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनोदधिः, पुं, (घनानां लौहमुद्गराणामुदधिः समुद्र इव । लौहमुद्गरप्रचुरतया एवास्य तथा- त्वम् ।) नरकभेदः । इति हेमचन्द्रः । ५ । २ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनोदधि¦ पु॰ घन उदधिरत्र। नरकभेदे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनोदधि¦ m. (-धिः) A division of hell. E. घन viscid, and उदधि an ocean.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनोदधि/ घनो m. a particular sea formed of dense water (enveloping the घन-वात) Jain.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sea of clouds surrounding the अण्ड, supported by the ever-blazing energy (fire) of clouds (ghana- tejas) like the burning iron rod; outside is a vast region sup- ported by Ghana वात, which rests again on आकाश. The last is supported by महत्, प्रधान being a prop to महत्। Br. II. २१. २४-7; वा. ४९. १५३-55; ५०. ८२-4.

"https://sa.wiktionary.org/w/index.php?title=घनोदधि&oldid=429241" इत्यस्माद् प्रतिप्राप्तम्