यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरट्टः, पुं, (घरं घर्घर इति शब्देन अटति भ्राम्यतीति । अट् + निपातनात् द्वित्वे साधुः) पेषणी । इति पुराणम् ॥ जा~ता इति भाषा ॥ (यथा, श्रीकण्ठचरिते । ६ । ६३ । पृष्ठभ्रमत्सजवषट्पदचक्रचिह्नं यत्प्रोच्छ्वसत्कुसुममाविरभूल्लतानाम् । मानस्य पक्ष्मलदृशां सहसैव पेष्टुं तत् स्पष्टमान्मथघरट्टविलासमासीत् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरट्ट¦ पु॰ घृ--सेके विच् घरं सेकमट्टते अट्ट--अतिक्रमे अण्उप॰ स॰। (यां ता) प्रसिद्धे सक्तुपेषण्याम्
“प्रतिहट्ट-पथे घरट्टजात्” नैष॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरट्टः [gharaṭṭḥ], A grinding stone; उपलैश्च घरट्टैश्च प्रज्वलद्भिस्तथोल्मुकैः Śiva B.13.88.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरट्ट m. a grindstone Ra1jat. vii , 1244 ; 1303 and 1589 Subh.

"https://sa.wiktionary.org/w/index.php?title=घरट्ट&oldid=348618" इत्यस्माद् प्रतिप्राप्तम्