यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-अनिट् ।) ङ, ङवते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङु¦ ध्वनौ भ्वा॰ आत्म॰ अक॰ अतिट्। ङवते अङविष्ट। ञुङुबे। सनि ञुङूषते। इति वाचस्पत्ये ङकारादिशब्दार्थनिरूपणम्। चचकारः व्यञ्जनवर्णभेदः चवर्गस्याद्यः अस्योच्चारणस्थानंतालु
“इचुयशानां तालु” सि॰ कौ॰ उक्तेः तस्योच्चारणे-आभ्यन्तरप्रयत्नः तालनि जिह्वामध्यस्पर्शः श्वासविवारा-घोषाल्पप्राणा बाह्यप्रयत्नाः। मातृकान्यासे वामबाहुमूले-ऽस्य न्यस्यता। अस्य वाचकशब्दाः वर्णोद्धारतन्त्रे उक्तायथा।
“चः पुष्कलो हली वाणी चात्मशक्तिः सुदशेनः। चर्म्ममुण्डधरो भौसो महिषाचारलक्षणः। एकरूपोरुचिः कूर्म्मश्चामुण्डा दीर्घबाहुकः। वामबाहुमूलंमाया चतुर्मूर्त्तिस्वरूपिणी। दयितश्च त्रिणेत्रश्च लक्ष्मी-स्त्रृतीयलोचनः। चन्दनं चन्द्रमा दैवश्चेतनोवृश्चिको बुधः। देवी कोटमुखस्त्वात्मा कुमारी पूर्वफा-ल्गुनी। अनङ्गमेखला वायुर्भोदिनी च सुलावणी”। तस्य ध्येयरूपं यथा
“चवर्णं शृणु सुश्रोणि! चतुर्वर्ग-प्रदायकम्। कुण्डलीसहितं देवि! स्वयं परनकु-ण्डलीम्। सततं कुण्डलीयुक्तं पञ्चप्राणमयं सदा। पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिशक्तिसहितंवर्णं त्रिविन्दुएहितं प्रिये!” कामधेनुतन्त्रम् काव्य-बन्धादौ प्रयोगे सुखदायकता ङशवदे तन्मूलमुक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङु (ङु)¦ r. 1st cl. (ङवते) To sound. भ्वा-आत्म-अक-अनिट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङु [ṅu], 1 Ā. (ङवते) To sound. together; (in this sense it is used with each of the words or assertions which it joins together; or it is used after the last of the words or assertions so joined but it never stands first in a sentence); मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च Māl.1.31; तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः R.1.57; Ms.1.64;3.5; कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः R.6.79; Ms.1.15;3.116.

Disjunction (but, still, yet); शान्तमिदमाश्रमपदं स्फुरति च बाहुः Ś.1.14.

Certainly, determination, (indeed certainly, exactly, quite, having the force of एव); अतीतः पन्थानं तव च महिमा वाङ्मनसयोः G. M.; ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः R.12.45.

Condition (if = चेत्); जीवितुं चेच्छसे (= इच्छसे चेद्) मूढ हेतुं मे गदतः शृणु Mb; लोभ- श्चास्ति (अस्ति चेद्) गुणेन किम् Bh.2.45 v. l.

It is often used expletively (पादपूरणार्थे); भीमः पार्थस्तथैव च G. M. (Lexicographers give, besides the above, the following senses of च which are included in the general idea ofcopulation; 1 अन्वाचय joining a subordinate fact with a principal one; भो भिक्षामट गां चानय; see अन्वाचय.

समा- हार collective combination; as पाणी च पादौ च पाणिपादम्

इतरेतरयोग or mutual connection; as प्लक्षश्च न्यग्रोधश्च प्लक्ष- न्यग्रोधौ.

समुच्चय aggregation; as पचति च पठति च). च is frequently repeated with two assertions (1) in the sense of 'on the one hand-on the other hand', 'though-yet', to denote antithesis; न सुलभा सफलेन्दुमुखी च सा किमपि चेद- मनङ्गविचेष्टितम् V.2.9;4.3; R.16.7; or (2) to express simultaneous or undelayed occurrence of two events (no sooner than, as soon as); ते च प्रापुरुदन्वन्तं बुबुधे चादि- पूरुषः R.1.6;3.4;11.5,81; Ku.3.58,66; Ś 6.7; Māl.9.39. -Comp. -आदि a Gaṇa of Pāṇini (including the indeclinable particles, P.I.4.57). -कारः the particle च; P.II.3.72, Kāśi. -समासः a Dvandva compound; Vop.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङु cl.1 A1. ङवते, to sound Dha1tup. xxii , 57 : Desid. ञुणूषतेPa1n2. 7-4 , 62 Sch.

"https://sa.wiktionary.org/w/index.php?title=ङु&oldid=351616" इत्यस्माद् प्रतिप्राप्तम्