यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चः, पुं, (चणति शब्दायते इति । चण शब्दे + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) चण्डेशः । (चिनोति स्वाङ्गानि सङ्कोचय- तीति । चि + डः ।) कच्छपः । (चीयते उप- चीयते क्रमशः कलाभिः प्रतिपदादिमारभ्ये- त्यर्थः ।) चन्द्रः । (चिनोति सञ्चिनोति पर- धनानि इति ।) चौरः । इति मेदिनी ॥ चे । १ ॥ निर्ब्बीजे दुर्जने च त्रि । इति शब्दरत्ना- वली ॥

"https://sa.wiktionary.org/w/index.php?title=चः&oldid=133407" इत्यस्माद् प्रतिप्राप्तम्