यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकमर्दक पुं।

पुन्नाटः

समानार्थक:प्रपुन्नाट,एडगज,दद्रुघ्न,चकमर्दक,पद्माट,उरणाख्य

2।4।147।1।4

प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः। पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

"https://sa.wiktionary.org/w/index.php?title=चकमर्दक&oldid=186129" इत्यस्माद् प्रतिप्राप्तम्