यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक् [cak], 1 U. (चकति-ते, चकित)

To be satiated, be contented or satisfied.

To repel, resist.

To shine.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक् cl.1 P. A1. कति, कते, to be satiated or contented or satisfied Dha1tup. iv , 19 ; to repel , resist ib. ; to shine , xix , 21 (See. कन्and कम्.)

"https://sa.wiktionary.org/w/index.php?title=चक्&oldid=351757" इत्यस्माद् प्रतिप्राप्तम्