यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्क, क अर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) कोपधः । आद्यस्वरमध्यः । अर्त्तिः पीडनम् । क, चक्कयति शत्रुं शूरः । इति दुर्गा- दासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्क¦ आर्त्तौ चुरा॰ उभ॰ सक॰ सेट्। चक्कयति ते अचचक्कत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्क¦ r. 10th cl. (चक्कयति) to give or inflict pain. [Page257-b+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्क v.l. for चक.

"https://sa.wiktionary.org/w/index.php?title=चक्क&oldid=499473" इत्यस्माद् प्रतिप्राप्तम्