यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रः, पुं, (करोति अस्फुटशब्दम् । कृ + बाहुलकात् कः ततो निपातनात् द्वित्वे साधुः ।) चक्रवाक- पक्षी । इत्यमरः । २ । ५ । २२ ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रः&oldid=133419" इत्यस्माद् प्रतिप्राप्तम्