यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगण्डुः, पुं, (चक्रमिव वर्त्तुलाकारो गण्डुः ।) वर्त्तुलाकारोपाधानम् । इति चतुरशब्दार्थे हेमचन्द्रः ॥ गोलबालिश इति गालबालिश इति च भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगण्डु¦ पु॰ चक्रभिव गण्डुः। (गालवालिश)ख्याते उप-धानभेदे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगण्डु¦ m. (-ण्डुः) A round pillow. E. चक्र, and गण्डु a pillow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगण्डु/ चक्र--गण्डु m. a round pillow L.

"https://sa.wiktionary.org/w/index.php?title=चक्रगण्डु&oldid=351835" इत्यस्माद् प्रतिप्राप्तम्