यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रचर¦ त्रि॰ चक्रेण संघशश्चरति चर--ट। संघीभूय चा-रिणि गजविहगादौ।
“तथा नागाः सुपर्णाश्च सि-द्धाश्चक्रचरास्तथा” भा॰ व॰

८२

१४ श्लो॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रचर/ चक्र--चर m. pl. " going in a circle " , N. of a class of superhuman beings , iii , 8214 ; xiii , 6493 ff.

चक्रचर/ चक्र--चर m. " a juggler "(See. चक्रा-ट)or " a potter "( Sch. ) VarBr2S. x , 12.

"https://sa.wiktionary.org/w/index.php?title=चक्रचर&oldid=351871" इत्यस्माद् प्रतिप्राप्तम्