यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रदेव¦ पु॰ यादवे नृपभेदे।
“अष्टादश सहस्राणि भ्रातॄणांसन्ति नः कुले। आहुकस्य शतं पुत्रा एकैकस्त्रिदशा-वरः। चारुदेष्णः सह भ्रात्रा चक्रदेवश्च सात्यकिः। अहञ्चरौहिणेयश्च” भा॰ स॰

१३ अ॰। कृष्णोक्तिः। [Page2838-a+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रदेव/ चक्र--देव m. " having the wheel (of a war-chariot) for his deity " , N. of a warrior MBh. ii , 621 Hariv. 6626 and 6642 f.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKRADEVA : A warrior born in Vṛṣṇi vaṁśa. (Vṛṣṇi dynasty). (Sabhā Parva, Chapter 14, Verse 57).


_______________________________
*2nd word in right half of page 166 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रदेव&oldid=429289" इत्यस्माद् प्रतिप्राप्तम्