यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधर्म्मन्¦ पु॰ विद्याधरभेदे।
“विद्याधराधिपश्चैव चक्र-धर्म्मा सहानुजैः। उपाचरति तत्रस्थं धनानामीश्वरंप्रभुम्” भा॰ स॰

१० अ॰।

"https://sa.wiktionary.org/w/index.php?title=चक्रधर्म्मन्&oldid=352001" इत्यस्माद् प्रतिप्राप्तम्