यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनखः, पुं, (चक्रमिव नखः नखाकृत्यंशविशेषो- ऽस्त्यस्य इति । “अर्श आदिभ्योच्” इत्यच् ।) व्याघ्रनखनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनख¦ पु॰ चक्रमिव नखोऽस्त्यस्य अच्। व्याघ्रनखे गन्ध-द्रव्यभेदे राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनख/ चक्र--नख m. = -कारकL.

"https://sa.wiktionary.org/w/index.php?title=चक्रनख&oldid=352021" इत्यस्माद् प्रतिप्राप्तम्