यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनाभि¦ पु॰

६ त॰। चक्रस्य नाभौ।
“यावत्यस्तु सिराःकाये सम्भवन्ति शरीरिणाम्। नाभ्यां सर्वा निबद्धास्ताःप्रतन्वन्ति समन्ततः। नाभिस्थाः प्राणिनां प्राणाः प्रा-णान्नाभिर्व्युपाश्रिता। सिराभिरावृता नाभिश्चक्रना-भिरिवारकैः” सुश्रुतः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनाभि/ चक्र--नाभि f. the nave of a wheel Sus3r.

"https://sa.wiktionary.org/w/index.php?title=चक्रनाभि&oldid=352030" इत्यस्माद् प्रतिप्राप्तम्