यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनायकः, पुं, (चक्रं कर्षणजन्यचक्राकाररेखा- दिकं नयतीति । नी + ण्वुल् ।) व्याघ्रनखः । इति राजनिर्घण्टः ॥ (चक्रस्य नायके त्रि ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनायक¦ पु॰ चक्र तदाकारं नयति नी--ण्वुल्

६ त॰। व्याघ्रनखे गन्धद्रव्यभेदे राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनायक/ चक्र--नायक m. the leader of a troop Ra1jat. ii , 106

चक्रनायक/ चक्र--नायक m. = -कारकL.

"https://sa.wiktionary.org/w/index.php?title=चक्रनायक&oldid=352039" इत्यस्माद् प्रतिप्राप्तम्