यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माटः, पुं, (चक्रं चक्रवत् यत् पद्मं दद्रुरोगः तत्र अटति तं मृद्नातीत्यर्थः ।) चक्रमर्द्दक- वृक्षः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माट¦ पु॰ चक्रः चक्राकारो दद्रुरोगः पद्ममिव तत्राटतिप्रभवति अच्

७ त॰। चक्रमर्द्दवृक्षे दद्रुघ्ने शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माट¦ m. (-टः) Cassia tora: see चक्रमर्द्दक। E. चक्र a wheel, पद्म a lotus, and अट what goes or is अच् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माट/ चक्र--पद्मा m. = -गजL.

"https://sa.wiktionary.org/w/index.php?title=चक्रपद्माट&oldid=352063" इत्यस्माद् प्रतिप्राप्तम्