यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपरिव्याधः, पुं, (चक्रं दद्रुरोगं परिविध्यतीति । परि + अध + अण् ।) आरग्बधवृक्षः । इति वैद्यकम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपरिव्याध¦ पु॰ चक्रं दद्रुरोगं परिविध्यति परि + व्यध--ण

६ त॰। आरग्बधे वैद्यकम्। [Page2838-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपरिव्याध/ चक्र--परिव्याध m. Cathartocarpus fistula L.

"https://sa.wiktionary.org/w/index.php?title=चक्रपरिव्याध&oldid=352067" इत्यस्माद् प्रतिप्राप्तम्