यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपर्णी, स्त्री, (चक्राकारं पर्णमस्या इति । जातौ संज्ञायां वा ङीष् ।) चक्रकुल्यालता । इति शब्दचन्द्रिका ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपर्णी¦ f. (-र्णी) A plant commonly Chakuliya, (Hemionites cordifolia, Rox.) E. चक्र a wheel, and पर्ण a leaf, the leaves being nearly round.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपर्णी/ चक्र--पर्णी f. = -कुल्याNpr.

"https://sa.wiktionary.org/w/index.php?title=चक्रपर्णी&oldid=352072" इत्यस्माद् प्रतिप्राप्तम्