यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाणिः, पुं, (चक्रं सुदर्शनास्त्रं पाणौ यस्य । व्यधिकरणबहुब्रीहिसमासः ।) विष्णुः । इत्य- मरः । १ । १ । २० ॥ (यथा, विष्णोरष्टोत्तर- शतनामकीर्त्तने । “वैकुण्ठश्चाच्युतो रामश्चक्रपाणिरधोऽक्षजः ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रपाणिः&oldid=507846" इत्यस्माद् प्रतिप्राप्तम्