यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभृत्, [द्] पुं, (चक्रं बिभर्त्तीति । भृ + क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥ (यथा, राज- तरङ्गिण्याम् । १ । ३८ । “चक्रभृद्विजयेशादिकेशवे गानभूषिते ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभृत्¦ पु॰ चक्रं बिभर्त्ति भृ--क्विप्

६ त॰।

१ सुदर्शनधरेविष्णौ

२ चक्रास्त्रधारिणि च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभृत्¦ m. (-भृत्) A name of VISHNU. E. चक्र a discus, and भृत् who cher- ishes: see चक्रपाणि, &c. चक्रं विभर्त्ति भृ-क्विप् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभृत्/ चक्र--भृत् m. " discus-bearer " , विष्णुRa1jat. i , 38.

"https://sa.wiktionary.org/w/index.php?title=चक्रभृत्&oldid=352176" इत्यस्माद् प्रतिप्राप्तम्