यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमर्द्दः, पुं, (चक्रं चक्राकारदद्रुरोगं मृद्नातीति । मृद् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) क्षुपविशेषः । चाकुन्दिया इति भाषा ॥ तत्- पर्य्यायः । एडगजः २ अडगजः ३ गजाख्यः ४ मेषाह्वयः ५ एडहस्ती ६ व्यावर्त्तकः ७ चक्र- गजः ८ चक्री ९ पुन्नाटः १० पुन्नाडः ११ विम- र्द्दकः १२ दद्रुघ्नः १३ तर्व्वटः १४ चक्राह्वः १५ शुकनाशनः १६ दृढबीजः १७ प्रपुन्नाडः १८ खर्ज्जुघ्नः १९ । इति राजनिर्घण्टः ॥ चक्र- मर्द्दकः २० पद्माटः २१ उरणाख्यः २२ । इत्य- मरः । २ । ४ । १४७ ॥ प्रपुन्नडः २३ प्रपुनाडः २४ उरणाक्षः २५ । इति तट्टीका ॥ अस्य गुणाः । कटुत्वम् । तीव्रत्वम् । मेदोवातकफकण्डूकुष्ठदद्रु- पामादिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ लघुत्वम् । स्वादुत्वम् । रूक्षत्वम् । पित्तश्वास- कृमिनाशित्वम् । हृद्यत्वम् । हिमत्वञ्च । तत् फलगुणाः । उष्णताकुष्ठकण्डुदद्रुविषानिलगुल्म- कासकृमिश्वासनाशित्वम् । कटुत्वञ्च । इति भाव- प्रकाशः ॥ (अस्य गुणाः पर्य्यायाश्च यथा, भाव- प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “चक्रमर्द्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः । पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि ॥ चक्रमर्द्दो लघुः स्वादू रूक्षः पित्तानिलापहः । हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत् ॥ हन्त्युष्णन्तत्फलं कुष्ठकण्डूदद्रुविषानिलान् । गुल्मकासक्रिमिश्वासनाशनं कटुकं स्मृतम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमर्द्द¦ पु॰ चक्रं चक्राकारं दद्रुरोगं मृद्नाति मृद्--अण्उप॰ स॰ (दादमर्दन) क्षुपभेदे राजनि॰। ण्वुल्। चक्र-मर्दकोऽप्यत्र अमरः।
“चक्रमर्द्दोलघुः स्वादूरूक्षःपित्तानिलापहः। हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन्हरेत्। हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान्। गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम्” भावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमर्द्द¦ m. (-र्द्दः) Cassia tora. E. चक्र a wheel, here meaning figuratively a large leprous spot, and मर्द्द what cleanses or removes, from मृद् with अण् added; or with ण्वुल् affix चक्रमर्द्दक।

"https://sa.wiktionary.org/w/index.php?title=चक्रमर्द्द&oldid=352242" इत्यस्माद् प्रतिप्राप्तम्