यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमर्द्दकः, पुं, (चक्रं दद्रुरोगविशेषं मृद्नातीति । मृद् + ण्वुल् ।) चक्रमर्द्दः । इत्यमरः । २ । ४ १४७ ॥ (स्त्रियान्तु कापि अत इत्वञ्च । राजमातृविशेषः । यथा, राजतरङ्गिण्यां । ४ । २१३ । “ललितादित्यभूभर्त्तुर्वल्लभा चक्रमर्द्दिका ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रमर्द्दकः&oldid=133467" इत्यस्माद् प्रतिप्राप्तम्