यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रम्, क्ली, (क्रियतेऽनेनेति । कृ + घञर्थे कः । कृञादीनामिति द्वित्वञ्च ।) व्रजः । समूहः । सैन्यम् । रथाङ्गम् । चाका इति भाषा ॥ (यथा, याज्ञवल्क्ये । १ । ३५१ । “यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकार्य्येण विना दैवं न सिध्यति ॥”) राष्ट्रम् । दम्भविशेषः । कुम्भकारोपकरणम् कुमारेर चाक इति भाषा ॥ (यथा, याज्ञ घल्क्ये । ३ । १४६ । “मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥”) अस्त्रविशेषः । (यथा, रघुः । ७ । ४६ । “आधोरणानां गजसन्निपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ॥”) जलावर्त्तः । इति मेदिनी ॥ भगवतः सुदर्शः चक्रम् । (यथा, महाभारते । १ । १९ । ६ । “ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् । चक्रायुधेन चक्रेण पिवतोऽमृतमोजसा ॥”) तस्य भगवन्मन्दिरे स्थापनविधिर्यथा, श्रीभाग वते । ३ । १ । २३ । “अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥” “द्विजदेवैः ऋषिभिर्देवैश्च कृतानि अङ्गमङ्गं प्रति वर्त्तन्ते इति प्रत्यङ्गान्यायुधानि तेषु मुख्यं चक्रं तेनाङ्कितानि मूर्द्धन्यहेमकुम्भेषु चिह्नितानि मन्दिराणि येषु तानि नानाविधानि विष्णो- रायतनानि क्षेत्राणि तीर्थानि च आसिषेवे । येषां चक्राङ्कितमन्दिरवतां दर्शनात् श्रीकृष्ण- स्मरणं भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥ * अथ चक्रलक्षणम् । “द्वादशारन्तु षट्कोण बलयत्रयसंयुतम् । चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः ॥” इति श्रीहरिभक्तिविलासे ४ विलासः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रम् [cakram], [क्रियते अनेन, कृ घञर्थे क नि˚ द्वित्वम् Tv.]

The wheel of a carriage; चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च H.1.173.

A potter's wheel.

A sharp circular missile, weapon, a disc (especially applied to the weapon of Viṣṇu).

An oil-mill; दशसूनासमं चक्रं दशचक्रसमो ध्वजः Mb.13.125.9.

A circle, ring; कलाप- चक्रेषु निवेशिताननम् Ṛs.2.14.

A troop, multitude, collection, Śi.2.17.

A realm, sovereignty; स्वस्थं स्वचक्रं परचक्रमुक्तम् Bu. Ch.2.15; cf. चक्रं सैन्यथाङ्गयोः । राष्ट्रे दम्भान्तरे ... । Medinī.

A province, district, a group of villages.

A form of military array in a circle.

A circle or depression of the body.

A cycle, cycle of years.

The horizon; यावदावर्तते चक्रं तावती मे वसुन्धरा Rām.2.1.36.

An army, a host.

Section of a book.

A whirlpool.

The winding of a river.

An astronomical circle; राशि˚ the zodiac.

Circular flight (of birds &c.).

A particular constellation in the form of a hexagon.

Range, department in general.

The convolutions or spiral marks of the शालिग्राम.

A crooked or fraudulent contrivance.

क्रः The ruddy goose (also called चक्रवाक); पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे Viś. Guṇā.274.

A multitude, troop, group.

Comp. अङ्गः a gander having a curved neck.

a carriage. �+

the ruddy goose (चक्रवाक); चक्राङ्गान् स च नित्यं वै सर्वतो वनगोच- रान् Mb.12.268.36. (-ङ्गी) a goose. (-ङ्गम्) a parasol.

अटः a juggler, snake-catcher.

a rogue, knave, cheat.

a particular coin, a dināra. -अधिवासिन् m. the orange tree. -अरः, (-रम्) the spoke of a wheel; चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । Svapna.1.4. -अश्मन् n. a machine to hurl stones at a distance; अयःकणपचक्राश्म- भुशुण्ड्युद्यतबाहवः Mb.1.227.25. -आकार, -आकृति a. circular, round. -आयुधः an epithet of Viṣṇu.-आवर्तः whirling or rotatory motion. -आह्वः, -आह्वयः the ruddy goose;

ईश्वरः 'lord of the discus', N. of Viṣṇu.

the officer in charge of a district. -ईश्वरी N. of the Jaina goddess of learning.-उपजीविन् m. an oil-man.

कारकम् a nail.

a kind of perfume. -गजः the plant Cassia Tora. -गण्डुः a round pillow. -गतिः f. rotation, revolution. -गुच्छः the Aśoka tree. -ग्रहणम्, -णी f. a rampart, an entrenchment. -चक्रम् A flock of चक्रवाक birds; अस्ताद्रिपद्मा- करचक्रचक्रे तत्कालविज्ञातपतङ्गपाते । सद्यो दिदीपे विरहानलः ...... । Rām. Ch.6.19. -चर a. moving in a circle; (-रः) a juggler. -चारिन् m. a chariot. -चूडामणिः a round jewel in a coronet or diadem. -जीवकः, -जीविन् m. a potter. -तीर्थम् N. of a holy place. -तुण्डः a kind of fish; रोहितांश्चक्रतुण्डांश्च नलमीनांश्च राघव Rām.3.73.14. -दंष्ट्रः a hog. -घनः a thunder cloud. -धर a.

bearing or having a wheel.

carrying a discus.

driving in a carriage.

(रः) an epithet of Viṣṇu; चक्रघरप्रभावः R. 16.55.

a sovereign, governor or ruler of a province; वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च Mb.13.162.38.

a village tumbler or juggler.

a snake; भवेच्चक्रधरो विष्णौ भुजङ्गे ग्रामजालिनि Viśvalochana. -धारा the periphery of a wheel. -नदी the Gaṇḍakī river. -नाभिः the nave of a wheel. -नामन् m.

the ruddy goose (चक्रवाक).

a pyritic ore of iron.

नायकः the leader of a troop.

a kind of perfume. -नेमिः f. the periphery or circumference of a wheel; नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण Me.19. -पाणिः an epithet of Viṣṇu; Bg.11.49.

पादः, पादकः a carriage.

an elephant.

पालः the governor of a province.

an officer in charge of a division of an army.

a circle.

one who carries a discus. -फलम् a kind of discus. -बन्धुः, -बान्धवः the sun.

बालः, डः, वालः, लम्, डम् a ring, circle.

a collection, group, multitude, mass; कैरव- चक्रवालम् Bh.2.74; प्रकटयसि कुमुच्चैरर्चिषां चक्रवालं Rati.4.16; Mv.6.4; Mu.3.21.; K.126,178.

(लः) a mythical range of mountains supposed to encircle the orb of the earth like a wall and to be the limit of light and darkness.

the ruddy goose. -बालधिः a dog. -भृत् m.

one who holds a discus.

N. of Viṣṇu.-भेदिनी night. -भ्रमः, -भ्रमिः f. a lathe or grindstone; आरोप्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति R.6. 32; चक्रभ्रमीवद्धृतशरीरः Sāṅ. K.67. -भ्रान्तिः f. revolution of wheels; V.1.5. -मण्डलिन् m. a species of cobra.-मुखः a hog. -मुषलः a battle carried on with the discus and club. -यानम् a wheel-carriage. -रदः a hog.-वर्तिन् m.

an emperor, universal monarch, sovereign of the world, a ruler whose dominions extend as far as the ocean (आसमुद्रक्षितीश Ak.); पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि Ś.1.12; तव तन्वि कुचावेतौ नियतं चक्रवर्तिनौ । आसमुद्रक्षितीशो$पि भवान् यत्र करप्रदः ॥ Udb. (where there is a pun on the word चक्रवर्तिन्, the other meaning being 'resembling in shape the ruddy goose', 'round');

(hence) head, foremost; आपद्गतः किल महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदार- भावम् Bv.1.7; कवयस्तर्कयाञ्चक्रुरित्थं ते चक्रवर्तिनः Parṇal.5.38.

a kind of horse having one or three curls on the shoulder; स्कन्धपार्श्वे यदावर्त एको वा यदि वा त्रयः । चक्रवर्ती स विज्ञेयो वाजी भूपालमन्दिरे ॥ Śālihotra of Bhoj. -वर्मन् m. N. of a king of Kashmir; चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत Rāj. T.5.287.

वाकः (-की f.) the ruddy goose; दूरी- भूते मयि सहचरे चक्रवाकीमिवैकाम् Me.83. ˚बन्धुः the sun.

a kind of horse, having white feet and white eyes; श्वेताभः श्वेतपादश्च तथा स्यात् श्वेतलोचनः । चक्रवाकः स विज्ञेयो राजार्हो वाजि सत्तमः ॥ Śālihotra of Bhoj.

वाटः a limit, boundary.

a lamp-stand.

engaging in an action. -वातः a whirlwind, hurricane; चक्रवातस्वरूपेण जहारासीनमर्भकम् Bhāg.1. 7.2. -वृद्धिः f.

interest upon interest, compound interest; Ms.8.153,156.

wages for transporting goods in a carriage. -व्यूहः a circular array of troops.-संज्ञम् tin. (-ज्ञः) the ruddy goose. -साह्वयः the ruddy goose. -हस्तः an epithet of Viṣṇu.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the seven रत्नस् of a king. वा. ५७. ६८.

"https://sa.wiktionary.org/w/index.php?title=चक्रम्&oldid=429299" इत्यस्माद् प्रतिप्राप्तम्