यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रम्रम¦ पु॰ चक्रमिव भ्रमति भ्रम--अच्। कुन्दाख्येशिल्पिनां यन्त्रभेदे शब्दार्थचि॰। इन् चक्रभ्रमिरप्यत्र। भावे इन्। चक्रभ्रमणे चक्रवाकभ्रान्तौ च
“किमुचक्रभ्रंमिकारिता गुणः” नैष॰।

"https://sa.wiktionary.org/w/index.php?title=चक्रम्रम&oldid=352299" इत्यस्माद् प्रतिप्राप्तम्