यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रयानम्, क्ली, (चक्रेण अन्वितं यानम् ।) रथादि । चक्रयुक्तवाहनम् । इत्यमरटीकायां रायमुकुटादयः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रयान¦ न॰ चक्रयुक्तं यानम्। चक्रयुक्ते याने रथादौ।
“असौ पुष्य(ष्प)रथश्चक्रयाणं न समराय यत्” अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रयान¦ n. (-नं) Any wheel carriage. E. चक्र a wheel, and यान a carriage.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रयान/ चक्र--यान n. any wheel-carriage L.

"https://sa.wiktionary.org/w/index.php?title=चक्रयान&oldid=352304" इत्यस्माद् प्रतिप्राप्तम्