यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलिप्ता¦ स्त्री

६ त॰। राशिचक्रस्य कलांरूपे भागभेदेकलाश्च

२१

६०

० मिताः। तथाहि द्वादशराश्यात्मकचकस्यएकैकराशेस्त्रिंशांशत्मकत्वात्

३६

० अंशात्मकं राशिचक्रम्अंशश्च

६० कलामितः तदङ्कस्य षष्ट्या गुणने

२१

६०

० कलाभवन्ति इति कलापर्य्यायलिप्तानां तावन्मितत्वम्।

"https://sa.wiktionary.org/w/index.php?title=चक्रलिप्ता&oldid=352363" इत्यस्माद् प्रतिप्राप्तम्