यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्त्तिनी, स्त्री, (चक्राकारेण वर्त्तते इति । वृत् + णिनिः ।) जनीनामगन्धद्रव्यम् । इत्य- मरः । २ । ४ । १५३ ॥ अलक्तकः । जटामांसी । इति राजनिर्घण्टः ॥ (चक्रं पृथ्वीचक्रं वर्त्तते अस्यां यद्वा चक्रं सेनाचक्रं अशेषव्यूहरच- नयाधिष्ठितं सेनावृन्दं वर्त्तयितुं शीलमस्या इति । सर्व्वभूमेरधीश्वरी ॥ चक्रेषु समूहेषु वर्त्तते या । यूथेश्वरी । यथा, कथासरित्- सागरे । २० । ११४ । “एवं बाल्येऽपि जाताहं डाकिनीचक्रवर्त्तिनी ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्त्तिनी¦ f. (-नी) A fragrant plant, commonly Chakawat. E. चक्र a heap, and वर्त्तिन् what abides or grows, fem. affix ङीप्,

"https://sa.wiktionary.org/w/index.php?title=चक्रवर्त्तिनी&oldid=352403" इत्यस्माद् प्रतिप्राप्तम्