यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाडम्, क्ली, (चक्रवद् वाडते वेष्टयतीति । वाड + अच् ।) चक्रबालम् । इत्यमरटीकायां भरतः ॥ पर्व्वतविशेवे पुं । इति मेदिनी । डे । ३८ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाड(ल)¦ पु॰ चक्रमिव वाडते वेष्टयति वाड--अच्। वा डस्यलः चक्रमिव वलते बल बा॰ ण लस्य वा डः।

१ लोका-लीकपर्व्वते।

२ मण्डले न॰ अमरः। लोकालोकपर्व्वतस्यभूमण्डलवेष्टनाकारेण स्थितत्वात् तथात्वम्।

३ मण्ड-लाकारेण वर्त्तिनि समूहमात्रे च
“किरीटहा-राङ्गदचक्रवाडैर्विभूषिताङ्गाः पृथुबाहवस्ते” भा॰ आ॰

१८

७ अ॰।
“एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः” हरिवं॰

७७ अ॰। वलधातोर्वाडधातोर्बा अन्तःस्थादि-त्वेन वर्ग्यादित्वाभावात् अस्य शब्दस्य वर्ग्यमध्यत्वकल्पनंप्रामादिकमेव।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाड¦ m. (-डः) See चक्रवाल। चक्रमिव वाडते वेष्टयति वाड-अच् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाड/ चक्र--वाड m. fire Gal.

चक्रवाड/ चक्र--वाड m. the mountain-range चक्र-वालKa1ran2d2. xxiii

चक्रवाड/ चक्र--वाड n. " a circle " , or " a troop , multitude " L.

"https://sa.wiktionary.org/w/index.php?title=चक्रवाड&oldid=352448" इत्यस्माद् प्रतिप्राप्तम्