यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवातः, पुं, (चक्रवद्वातः । तृणपांश्वादीन्घा- दाय चक्राकारेण भ्राम्यति यो वायुरिति यावत् ।) भ्रमिवातः । घूर्णवातास इति भाषा ॥ तत्- पर्य्यायः । वात्या २ । यथा, भागवते । १० । ७ । २० । “दैत्यो नाम्ना तृणावर्त्तः कंसभृत्यः प्रचोदितः । चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥”

"https://sa.wiktionary.org/w/index.php?title=चक्रवातः&oldid=133486" इत्यस्माद् प्रतिप्राप्तम्