यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवालम्, क्ली, (चक्रमिव वाडते वेष्टयतीति । वाड + अच् । डस्य लत्वम् ।) मण्डलाकारेण परिणतं समूहमात्रम् । मण्डलाकारो दिक्- समूहः इति माधवी । इति भरतः ॥ तत्- पर्य्यायः । मण्डलम् २ । इत्यमरः । १ । ३ । ६ ॥ (यथा, भागवते । ५ । १८ । १४ । “हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोऽभयम् ॥”)

चक्रवालः, पुं, (चक्रेण चक्राकारेण वलते लोका- लोकौ परिवेष्ट्य विराजते इत्यर्थः । वल + बाहु- लकात् णः । अस्य पर्व्वतस्य लोकालोकपरि- वेष्टनकारितयाविराजमानत्वात्तथात्वम् ।) लोका- लोकपर्व्वतः । इत्यमरः । २ । ३ । २ ॥ (मनुष्यादीनां मण्डलाकारेणस्थितिः । यथा, हरिवंशे । ७६ । ३५ । “एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः । शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाल पुं।

चक्राकारदिशः_नाम

समानार्थक:चक्रवाल,मण्डल

1।3।6।1।3

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

चक्रवाल पुं।

लोकालोकपर्वतः

समानार्थक:लोकालोक,चक्रवाल

2।3।2।1।2

लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ। अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाल¦ m. (-लः) A range of mountains supposed to encircle the earth, and to be the limit of light and darkness. n. (-लं) The sensible horizon. E. चक्र a region, वल् to encompass, and अण् affix; girding the world; or वाड to emerge, &c. affix अच् what emerges (from darkness), in the shape of a wheel; ड changed to ल also चक्रवाड।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाल/ चक्र--वाल n. (fr. -वाड)a circle MBh. i , 7021 ff Su1ryapr.

चक्रवाल/ चक्र--वाल n. = ल-यमकBhat2t2. x , 6 Sch.

चक्रवाल/ चक्र--वाल m. n. a mass , multitude , number , assemblage MBh. i Hariv. 4098 VarBr2S. etc.

चक्रवाल/ चक्र--वाल m. N. of a mythical range of mountains (encircling the orb of the earth and being the limit of light and darkness) Buddh. : Ka1vya7d. ii , 99 ( ला-द्रि)

"https://sa.wiktionary.org/w/index.php?title=चक्रवाल&oldid=499482" इत्यस्माद् प्रतिप्राप्तम्