यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रशल्या, स्त्री, (चक्रवत् चक्राकारेण वा शल्य मत्र ।) काकतुण्डी । श्वेतगुञ्जा । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रशल्या¦ स्त्री चक्रमिव शल्यमत्र। श्वेतगुञ्जायां राजनि॰

"https://sa.wiktionary.org/w/index.php?title=चक्रशल्या&oldid=352514" इत्यस्माद् प्रतिप्राप्तम्