यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंज्ञम्, क्ली, (चक्रेण वैद्यकयोगचक्रे ण संज्ञायते इति । सं + ज्ञा + कः । चक्रस्य संज्ञा संज्ञा यस्य इति वा ।) वङ्गम् । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रसंज्ञम्&oldid=133497" इत्यस्माद् प्रतिप्राप्तम्