यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंवरः, पुं, (चक्रं अविद्याकामकर्म्मादिजन्य- विषयवासनासमूहं इन्द्रियाणां समूहं वा संवृणोति संशमयतीति । सं + वृ + अच् ।) बुद्धभेदः । तत्पर्य्यायः । हेरम्बः २ हेरुकः ३ देवः ४ वज्रकपाली ५ निशुम्भी ६ शशिशेखरः ७ वज्रटीकः ८ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रसंवरः&oldid=133499" इत्यस्माद् प्रतिप्राप्तम्