यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसक्थ¦ त्रि॰ चक्रमिव सकिथ अस्य षच् षचः षित्त्वेननित्यमन्तोदात्तता
“सक्थञ्चाचक्रान्तात्” पा॰ चक्रान्तप्रति-षेधात् न विभाषयाऽन्तोदात्तता। चक्रतुल्यसक्थियुक्ते।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसक्थ/ चक्र--सक्थ mfn. bow-legged Pa1n2. 6-2 , 198 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=चक्रसक्थ&oldid=352537" इत्यस्माद् प्रतिप्राप्तम्