यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गः, पुं, स्त्री, (चक्रेण चक्राकारेण अङ्गति गच्छतीति । अङ्ग + अच्) हंसः । इत्यमरः । २ । ५ । २३ ॥ (यथा, महाभारते । ८ । ४१ । २१ । “इदमूचुःस्म चक्राङ्गावचः काकं विहङ्गमाः ॥”- चक्रमङ्गमस्येति व्युत्पत्त्या रथोऽपि ॥ (चक्र) वाकः । यथा, मनुः । ५ । १२ । “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्राम्यकुक्कुटम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्ग पुं।

हंसः

समानार्थक:हंस,श्वेतगरुत्,चक्राङ्ग,मानसौकस्

2।5।23।2।3

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ। हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः॥

पत्नी : हंसस्त्री

 : राजहंसः, हंसभेदः, कृष्णचङ्चुचरणहंसः, हंसस्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्ग¦ पु॰ चक्रमिवार्द्धचक्रमिवाङ्गं यस्य।

१ हंसे। स्त्रियांजातित्वात् ङीष्। चक्रमङ्गमस्य।

२ रथे अमरः।
“इ-दमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः” भा॰ कर्ण॰

४१ अ॰ हंसकाकीये।

३ चक्रवाके
“कलविङ्कं प्लवं हंसंचक्राङ्गं ग्रामकुक्कुटम्” मनुः अभक्ष्यमांसोक्तौ। हंसस्यपृथगुपादानादस्य चक्रवाकार्थता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्ग¦ m. (-ङ्गः)
1. A gander.
2. A carriage. f. (-ङ्गी)
1. A goose.
2. A drug: see कटुकि।
3. A potherb, (Hilancha repens:) see हिलमोचिका। E. चक्र a wheel, &c. and अङ्ग a limb or the body.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्ग/ चक्रा m. " curved-neck " , a gander MBh. viii , xii f. R. v , 16 , 11

चक्राङ्ग/ चक्रा m. the चक्र(-va1ka) bird Mn. v , 12

चक्राङ्ग/ चक्रा m. " wheel-limbed(See. क्र-पाद)" , a carriage L.

चक्राङ्ग/ चक्रा n. " disc-shaped " , a parasol L.

चक्राङ्ग/ चक्रा n. Helleborus niger L.

चक्राङ्ग/ चक्रा n. Cocculus tomentosus L.

चक्राङ्ग/ चक्रा n. Rubia munjista L.

चक्राङ्ग/ चक्रा n. Enhydra Heloncha L.

चक्राङ्ग/ चक्रा n. the plant कर्कट-शृङ्गीL.

"https://sa.wiktionary.org/w/index.php?title=चक्राङ्ग&oldid=352614" इत्यस्माद् प्रतिप्राप्तम्