यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रायुध¦ पु॰ चक्रमायुधमस्य।

१ विष्णौ
“चक्रायुधेन चक्रेण[Page2841-b+ 38] पिबतोऽमृबमोजसा। शिरश्छिन्नम्” भा॰ आ॰

१९

२ अ॰।

२ चक्रास्त्रधारिमात्रे चक्रप्रहरणादयोऽप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रायुध/ चक्रा m. " whose weapon is the discus " , विष्णुor कृष्णMBh. i , 1163 Hariv. R. Katha1s. lxxxi.

"https://sa.wiktionary.org/w/index.php?title=चक्रायुध&oldid=352665" इत्यस्माद् प्रतिप्राप्तम्