यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राह्वः, पुं, (चक्र इत्याह्वा संज्ञा यस्य ।) चक्रमर्द्दः । इति राजनिर्घण्टः ॥ (चक्रवाक- पक्षिविशेषः । यथा, भागवते । ३ । १० । २४ । “हंससारसचक्राह्वकाकोलूकादयः खगाः ॥” यथाच, हारीते प्रथमस्थाने ११ अध्याये । “चक्राह्वोऽतिकषायशुक्रजननो वृष्योऽतिरुच्यो- मृदुः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राह्व¦ पु॰ चक्रेति आह्वा यस्य।

१ चक्रमर्द्दे राजनि॰।

२ चक्रवाके च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राह्व/ चक्रा m. = ह्वयPa1n2S3. ( RV. ) 36 Ya1jn5. i , 173 Sus3r. BhP. Katha1s.

चक्राह्व/ चक्रा m. = क्र-गजL.

"https://sa.wiktionary.org/w/index.php?title=चक्राह्व&oldid=352706" इत्यस्माद् प्रतिप्राप्तम्