यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिका, स्त्री, (चक्रं चक्रवद्गोलाकारो विद्यते अत्रास्या वा । चक्र + ठन् टाप् च ।) जानु । इति राजनिर्घण्टः ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३७६ । “अथोभयधनादायि भृत्यचक्रिकया समम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिका¦ स्त्री चक्रं तदाकारोऽस्त्यस्याः ठन्। जानुनि राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिका¦ f. (-का) The knee. चक्रं तदाकारोऽस्ति अस्य ठन् | जानुनि |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिका f. a troop , multitude Ra1jat. iv , viii

चक्रिका f. See. क्रक.

"https://sa.wiktionary.org/w/index.php?title=चक्रिका&oldid=352740" इत्यस्माद् प्रतिप्राप्तम्