यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीकृ [cakrīkṛ], 8 U. To form into a circle, to curve or bend as a bow; Ku.3.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीकृ/ चक्री-- to make round or circular , curve or bend (a bow) Kum. iii , 70 Ba1lar. v , 3 Kuval. 475.

"https://sa.wiktionary.org/w/index.php?title=चक्रीकृ&oldid=352760" इत्यस्माद् प्रतिप्राप्तम्