यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रुः, पुं, (करोतीति । कृ + “कुर्भ्रश्च ।” उणां १ । २२ । इति कुः ।) कर्त्ता । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रु¦ त्रि॰ कृ--कु द्वित्वञ्च। कर्त्तरि उज्वलद॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रु¦ m. (-क्रुः) An agent, a maker, a doer. E. कृ to make or do, with the reduplicate initial, and कु Unadi aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रु = क्र" a wheel " , only in comp.

चक्रु mfn. doing effecting Un2. i , 23.

"https://sa.wiktionary.org/w/index.php?title=चक्रु&oldid=352771" इत्यस्माद् प्रतिप्राप्तम्