यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रेश्वरी, स्त्री, (चक्राणां जिनविशेषाणां ईश्वरी अधिष्ठात्री ।) जिनानां विद्यादेवीविशेषः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रेश्वरी¦ स्त्री

६ त॰।

१ जिनानां विद्याभेदे

२ राष्ट्रेश्वरे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रेश्वरी¦ f. (-री) A female deity peculiar to the Jainas, one of their Vidya Devis or goddesses of wisdom. E. चक्र the universe and ईश्वरी mistress.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रेश्वरी/ चक्रे f. one of the विद्या-देवीs (executing the orders of the 1st अर्हत्) L.

"https://sa.wiktionary.org/w/index.php?title=चक्रेश्वरी&oldid=352794" इत्यस्माद् प्रतिप्राप्तम्