यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणम्, क्ली, (चक्ष्यते कथ्यते मद्यपानाय मद्य- पानेन सह वा । चक्ष + ल्युट् । यद्वा, चष्यते भक्ष्यते मद्यमनेनेति । चष + ल्युट् निपातनात् कान्तागमश्च ।) मद्यपानरोचकभक्ष्यद्रव्यम् । इति हेमचन्द्रः । ३ । ५ । ७१ ॥ (चक्ष + भावे ल्युट् ।) कथनम् । (दर्शनम् । यथा, ऋग्वेदे । १ । १३ । ५ । “स्तृणीत वर्हिरानुषग्घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षण¦ न॰ चक्ष--ल्युट् न ख्यादेशः।

१ अनुग्रहेण दर्शने
“कद्व-रुणस्य चक्षणम्” ऋ॰

१ ।

१०

५ ।

६ ।
“चक्षणमनुग्रहदर्श-नम्” भा॰।

२ कथने च। करणे ल्युट्।

३ अवदंशेमद्यपानादिरोचके (चाकना) द्रव्यभेदे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षण¦ n. (-णं)
1. Eating a relish to promote drinking.
2. Speaking, saying. E. चक्ष् to speak, to eat, affix ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणम् [cakṣaṇam], [चक्ष्-ल्युट् न ख्यादेशः]

Ved. 1 Appearance, new aspect; यत्रामृतस्य चक्षणम् Rv.1.13.5.

Speaking, saying.

Eating a relish to promote appetite.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षण n. appearing , appearance , aspect RV. AV.

चक्षण n. speaking , saying W.

चक्षण n. (for जक्ष्?)eating a relish to promote drinking L. (See. विश्व-; अभि-and प्रति-चक्ष्; वि-चक्षण.)

"https://sa.wiktionary.org/w/index.php?title=चक्षण&oldid=352828" इत्यस्माद् प्रतिप्राप्तम्