यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणि¦ त्रि॰ चक्ष--अनि। प्रकाशके।
“स नी विभावाचक्षणिनं” ऋ॰

६ ।

४ ।

२ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणि [cakṣaṇi], a. Ved. Illuminating, irradiating, brightening; स नो विभावा चक्षणिर्न वस्तोः Rv.6.4.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणि m. an illuminator RV. vi , 4 , 2.

"https://sa.wiktionary.org/w/index.php?title=चक्षणि&oldid=352837" इत्यस्माद् प्रतिप्राप्तम्