यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षस्¦ पु॰ चक्ष--असि न ख्यादेशः।

१ वृहस्पतौ त्रिका॰।

२ उपाध्याये उणादिकोषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षस्¦ m. (-क्षाः)
1. A name of VRIHASPATI the preceptor of the gods.
2. A spiritual teacher, an instructor in sacred science. E. चक्ष् to speak affix असि न ख्यादेशः |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षस् [cakṣas], m. [चक्ष् असि न ख्यादेशः]

A teacher, an instructor in sacred science, a spiritual teacher.

An epithet of Bṛihaspati. -n.

Radiance, clearness.

The act of seeing, being seen.

Look, sight, the eye.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षस् n. radiance , clearness RV. AV. vi , 76 , 1

चक्षस् n. (of the sea) La1t2y. i , 7 , 5

चक्षस् n. look , sight , eye RV.

चक्षस् n. ( असे) dat. inf. चक्ष्See.

चक्षस् m. a teacher , spiritual instructor L.

चक्षस् m. " teacher of the gods " , बृहस्पतिL. (See. अपाक-, ईय-, उपाक-, घोर-, विश्व-, सूर-, स्वर्-; उरु-, दुश्-, नृ-and सु-चक्ष्.)

"https://sa.wiktionary.org/w/index.php?title=चक्षस्&oldid=352851" इत्यस्माद् प्रतिप्राप्तम्