यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुःश्रवस् पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।2।3

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुःश्रवस्¦ पुंस्त्री॰ चक्षुषा शृणोति श्रु--असुन्, चक्षुरेवश्रवः कर्णो यस्य बा। सर्पे अमरः।
“अदस्तदाकर्णि-फलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम्। इतिस्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदा-त्मनः” नैष॰। [Page2842-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुःश्रवस्¦ m. (-वाः) A snake. E. चक्षुस् an eye, and श्रवस् an ear; whose eyes are ears. चक्षुषा शृणोति श्रु-असुन् चक्षुरेव श्रवः कर्णौ यस्य वा |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुःश्रवस्/ चक्षुः--श्रवस् m. " using the eyes for ears " , a snake MBh. xii , 13803 Kir. xvi , 42 Naish. Ka1s3i1Kh. lviii , 161.

"https://sa.wiktionary.org/w/index.php?title=चक्षुःश्रवस्&oldid=352877" इत्यस्माद् प्रतिप्राप्तम्