यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सा, स्त्री, (चिकित्सनमिति । कित् व्याधि- प्रतीकारे + “गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ । इति स्वार्थे सन् ततः अप्रत्ययः ।) रोगप्रती- कारः । तत्पर्य्यायः । रुक्प्रतिक्रिया २ । इत्य- मरः । २ । ६ । ५० ॥ उपचारः ३ उपचर्य्या ४ निग्रहः ५ वेदनानिष्टा ६ क्रिया ७ उपक्रमः ८ शमः ९ । इति राजनिर्घण्टः ॥ चिकित्सितम् १० प्रतीकारः ११ भिषग्जितम् १२ । इति रत्न- माला ॥ रोगप्रतिकारः १३ । इति शब्दरत्ना- वली ॥ सा त्रिधा यथा, वैद्यके । “आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता । सूतप्रधाना दैवी स्यात् छेदभेदात्मिकासुरी ॥ मानुषी षड्रसा ज्ञेया जपहोमादिसंस्कृता । कलौ चाल्पबले लोके मानुषी तत्र पूजिता ॥” तस्या लक्षणं यथा, -- “याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः । सा चिकित्सा विकाराणां कर्म्म तद्भिषजां मतम् ॥ या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च । सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥” चिकित्साविध्युपदेशो यथा, -- “जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः । वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ ॥ रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः कर्म्म भिषक् पश्चाज्ज्ञानपूर्ब्बं समाचरेत् ॥ औषधं केवलं कर्त्तुं यो जानाति न चौषधम् । वैद्यकर्म्म स चेत् कुर्य्याद्वधमर्हति राजतः ॥ आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः । भेषजानां विधानेऽथ ततः कुर्य्यात् चिकित्सितम् ॥ शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् । कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हाप- येत् ॥ अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता । क्रियाहीनातिरिक्ता च साध्येष्वपि न सिध्यति ॥ क्रिया यास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् । पूर्ब्बस्यां शान्तवेगायां न क्रियासङ्करो मतः ॥” चिकित्साफलं यथा, -- “क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्ग्मः क्वचिद्यशः । कर्म्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥” * ॥ चिकित्साङ्गानि यथा, भावप्रकाशे । “रोगी दूतो भिषग्दीर्घमायुर्द्रव्यञ्च सेवकः । सदौषधं चिकित्सायामित्यङ्गानि बुधा जगुः ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सा स्त्री।

रोगनिवारणः

समानार्थक:चिकित्सा,रुक्प्रतिक्रिया,क्रिया

2।6।50।1।3

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

अवयव : औषधम्

वृत्तिवान् : वैद्यः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सा¦ स्त्री कित--स्वार्थे सन्--भावे अ। रोगप्रतीकारे रोगनिवारणोपाये अमरः। अस्य लक्षणभेदाङ्गा-दिकम् भावप्र॰ उक्तं यथा
“या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते। दोषधातुमलानां या साम्यकृत् सैव रोगहृत्”। क्रियात्र कर्म्म व्याधिर्हन्यतेऽनयेति व्याधिहरणी
“कर-णाधिकरणयोश्चेति” पा॰ सूत्रेण करणार्थे ल्युट् तथाच।
“याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः। साचिकित्सा विकाराणां कर्म तद्भिषजाम्मतम्”।
“याह्युदीर्णं शमयति नान्यं व्याधिं करोति च। सा क्रियान तु या व्याधिं हरत्यन्यमुदीरयेत्”। क्रियात्र चि-कित्सा। तथा चामरसिंहः
“आरम्भो निष्कृतिःशिक्षा पूजनं सम्प्रधारणम्। उपायः कर्म चेष्टा चचिकित्सा च नवक्रिया इति। अथ चिकित्साविध्यु-पदेशः।
“जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतयागदः। वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरो-त्यसौ। रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्। ततः कर्म्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत्”। अय-मर्थः भिषक् आदौ रोगं परीक्षेत विचारयेत्। ततःपश्चाद्रोगौषघविचारानन्तरं ज्ञानपूर्वं सावधानो न त्वव-ज्ञाय कर्म चिकित्सामौषधदानादिरूपां समाचरेदित्यर्थः। रोगाज्ञानेन चिकित्साकरणे दोषमाह
“यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्। अव्यौ॰षधविधानज्ञस्तस्य सिद्धिर्य्यदृच्छया”। स्वैरितया सिद्धि-र्भवति नापि भवतीत्यर्थः। अन्यच्च
“भेषजं केवलं कर्त्तुं यो जानाति न चामयम्। वैद्यकर्{??} स चेत् कुर्य्याद्बधमर्हति राजतः”। रोगज्ञाने भेषजाज्ञाने दोषमाह।
“यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः। तं वैद्यं प्राप्यरोगी स्याद्यथा नौर्नाविकं विना”। नाविकं कर्णधारं विनायथा नौः सङ्कटे पतति तथा स रोगीत्यर्थः। अन्यच्च
“यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक्। स मुह्य-त्यातुरं प्राप्य यथा भीरुरिवाहवम्”। रोगौषधयोर्ज्ञाने गुणमाह।
“यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः। देशकालविभा-[Page2927-a+ 38] गज्ञस्तस्य सिद्धिर्न संशयः। आदावन्ते रुजां ज्ञानेप्रयतेत चिकित्सकः। भेषजानां विधानेन ततः कुर्य्या-च्चिकित्सितम्”। चिकित्सितमित्यत्र भावे क्तः।
“विकाराणामकुशलो न जिह्रीयात् कदाचन। न हिसर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः”। न जिह्रीयात् न लज्जेत। ध्रुवा नियता।
“नास्ति रोगोविना दोषैर्यस्मात्तस्माच्चिकित्सकः। अनुक्तमपि दोषाणांलिङ्गैर्व्याधिमुपाचरेत्। येन कुर्वन्त्यसाध्यानां चिकित्सांते भिषग्वराः। अतो वैद्यैः श्रमः कार्य्यः साध्यासाध्यपरीक्षणे”। रोगज्ञानोपाया अग्रे वक्ष्यन्ते।
“शीते शीतप्रतीकारमुष्णे तूष्णनिवारणम्। कृत्वा कुर्य्यात् क्रियांप्राप्तां क्रियाकालं न हापयेत्। अप्राप्ते वा क्रियाकालेप्राप्ते वा न क्रिया कृता। क्रिया हीनातिरिक्ता च सा-ध्येष्वपि न सिद्ध्यति”। अयमर्थः। काले चिकित्साऽवसरेअप्राप्तेऽनागते। या क्रिया चिकित्सा। यथा ज्वरेजीर्णतामप्राप्ते तरुणएव कषायदानक्रिया न सिद्ध्यति। या च क्रिया चिकित्सावसरे प्राप्ते न कृता अर्थात्पश्चात् कृता। यथा दाहे कथञ्चिच्छान्ते पश्चाच्छीतलानु-लेपनादिक्रिया। तथा हीनातिरिक्ता च क्रिया सा-ध्येष्वपि न सिद्ध्यति। अतिरिक्तां हीनां च क्रियांवर्ज्जयन्नाह।
“विकारेऽल्पे महत् कर्म्म क्रिया लघ्वीगरीयसि। द्वयमेतदकौशल्यं कौशल्यं युक्तकर्म्मता। क्रियायास्तु गुणालामे क्रियामन्यां प्रयोजयेत्। पूर्वस्यांशान्तवेगायां न क्रियासङ्करोहितः”। भिन्नरूपाभिस्तुक्रियाभिः साङ्कर्य्यमपि न दोषाय। यतआह
“क्रिया-भिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः। ताभिस्तु भिन्न-रूपाभिः साङ्कर्य्यं नैव दुष्यति”। अतएवोक्तम्
“लङ्घनंवालुकास्वेदो नस्यं निष्ठीवनं तथा। अवलेहोऽञ्जनञ्चापिप्राक् प्रयोज्यं त्रिदोषजे”। ज्वर इति शेषः।
“नचैकान्तेननिर्द्दिष्टे शास्त्रे निविशते बुधः। स्वयमप्यत्र भिषजातर्कणीयं चिकित्सता”। यतआह
“उत्पद्यते च साव-स्था दोषकालबलस्प्रति। यस्य कार्यमकार्य्यं स्यात्कर्म्म कार्य्यं विवर्जितम्”। विवर्जितं कर्म्म कर्त्तव्यंभवतीत्यर्थः। अथ चिकित्सायां फलमाह।
“क्वचि-दर्थः क्वचिन्मैत्री क्वचिद्धर्म्मः क्वचिद्यशः। कर्म्माभ्यासःक्वचिच्चेति चिकित्सा नास्ति निःफला। आयुर्व्वेदो-दितां युक्तिं कुर्व्वाणा विहितां च ये। पुण्यायुर्वृद्धि-संयुक्ता निरोगाश्च भवन्ति ते। नैव कुर्वीत लोभेन[Page2927-b+ 38] चिकित्सां पुण्यविक्रियाम्। ईश्वराणां वसुमतां लिप्स-तार्थन्तु वृत्तये। चिकित्मितं शरीरं यो न निष्क्रो-णाति दुर्म्मतिः। स यत्करोति सुकृतं सर्वं तद्भिषग-श्नुते। न देशो मनुजैर्हीनो न मनुष्या निरामयाः। ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः”। अथचिकित्साया अङ्गानि।
“रोगी दूतो भिषग्दीर्घमायु-र्द्रव्यं सुसेवकः। सदौषधं चिकित्सायाम् इत्यङ्गानिबुधा जगुः”। तत्र रोगिणो लक्षणमाह।
“रोगोयस्यास्ति रोगी स स चिकित्स्यस्तु यादृश। यादृश-श्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम्”। तत्र चिकित्स्यः।
“निजप्रकृतिवर्णाभ्यां युक्तः सत्वेन चक्षुषा। चि-कित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रियः”। सत्वंव्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेन युक्तः। चक्षुषाचक्षुरुपलक्षितेन। ततोऽन्येनापीन्द्रियेण चिकित्स्यःरोगान्मोचयितव्यः। अन्थच्च
“आयुष्मान् सत्ववान्साध्यो द्रव्यवान् मित्रवानपि। चिकित्स्यो भिषजारोगी वैद्यवाक्यकृदास्तिकः”। आयुर्बेदोऽस्तीति मतिर्यस्य आस्तिकः। अथाचिकित्स्यः
“चण्डः साह-सिको मीरुः कृतघ्नो व्यग्र एव च। शोकाकुलो मुमू-र्षुश्च विहीनः करणैश्चयः। वैरी वद्यविदग्धश्च श्रद्धा-हीनश्च शङ्कितः। भिषजामविधेया। स्युर्नोपक्रम्या भिषग्विधाः। एतानुपाचरन्वैद्यो बहून् दोषानवाप्नुयात्” चण्डोऽत्यन्त क्रोधशीलः। कृतघ्नो बैद्यकृतोपकारलो-पकः। व्यग्रो व्याकुलः। विहीनः करणैश्च यः नि-जेन्द्रियशक्तिरहितः। वैरी न चिकित्स्यः कदाचि-द्रोगोद्रेके अपवादभयात्। वैद्यविदग्धो वैद्यधूर्त्तः। तथा च सुश्रुतः।
“स न सिध्यति वैद्यस्तु गृहे यस्य नपूज्यते”। शङ्कितो वैद्यविश्वासरहितः। भिषजा-मविधेयाः वैद्यवचनाविधायिनः। भिषग्विधाःवैद्यतुल्याः एते नोपक्रम्याः न चिकित्स्याः। अथदूतस्य लक्षणम्।
“यश्चिकित्सकमानेतुं याति दूतः सकथ्यते। स च यादृक् समुचितस्तादृगत्र निगद्यते। दूताःसुजातयो व्यङ्गाः पटवो निर्मलाम्बराः। सुखि-नोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः। सजातयःसुचेष्टाश्च सजीवदिशि सङ्गता। भिषजां समये प्राप्तारोगिणः सुखहेतवे”। सजातयः रोगिसमानजातयः।
“यस्यां प्राणमरुद्वाति सा नाडी जीवसंज्ञिता”। अथदूतस्य यात्रायां शकुनविचारः।
“वैद्याह्वानाय दूतस्य[Page2928-a+ 38] गच्छतो रोगिणः कृते। न शुनं सौम्यशकुनं प्रदीप्तस्तुसुखावहः”। प्रदीप्तोऽग्निः। दूतो रोगी च रिक्तहस्तोवैद्यं न पश्येत्। तथाच
“रिक्तहस्तो न पश्येत्तुराजानं भिषजं गुरुमिति”। अथ वैद्यस्य लक्षणम्।
“चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते। स चयादृक् समीचीनस्तादृशोऽपि निगद्यते। तत्त्वाधिगत-शास्त्रार्थो दृष्टकर्मा स्वयङ्कृती। लघुहस्तः शुचिःशूरः सद्योऽपस्करभेषजः। प्रत्युत्पन्नमतिर्धीमान् व्यव-सायो प्रियंवदः। सत्यधर्म्मपरो यश्च वैद्य ईदृक् प्रश-स्यते”। दृष्टकर्म्मा दृष्टा परेण कृता चिकित्सा येन सःस्वयङ्कृती स्वयं चिचिन्साकुशलः। लघुहस्तः सिद्धिमद्धस्तः। अथ निषिद्धो वैद्यः।
“कुचेलः कर्कशस्तब्धोग्रामीणः स्वयमागतः। पञ्च वद्या न पूज्यन्ते धन्वन्त-रिसमा यदि। कर्क्कशः अप्रियवादी स्तब्धः सामि-मानः। ग्रामीणः व्यवहाराचतुरः। अथ वैद्यस्यकर्माह।
“व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः। एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः”। अस्यायमर्थःव्याधेः सम्यक्परिचयो व्यथाशान्तिकरणं वैद्यस्य कर्मनतु वैद्य आयुषः प्रभुरित्यर्थः। अपरे त्वेवं व्याच-क्षते व्याधेस्तत्त्वतः परिचयो वेदनाया शान्तिकरश्च। एतदेव वैद्यस्य वैद्यत्वं किन्तु वैद्य आयुषः प्रभुः आगन्तुमृत्युशतहरणात्। तथा च सुश्रुते धन्वन्तरिः
“एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते। तत्रैकः काल-संयुक्तः शेषास्त्वागन्तवः स्मृताः”। अयमर्थः अथर्वाणःअथर्वतत्वज्ञत्वेनाथर्वतुल्याः मृत्युमेकोत्तरं शतं प्रचक्ष-ते। तत्रैको मृत्युः कालसंयुक्तः। काल आयुषोऽन्ते शरीरिणामवश्यं संहर्त्ता। सर्वैरुपायैर्निवारयितु-मशक्यः। स ब्रह्मादीनायुषोऽन्ते संहरति। यत आहलिङ्गपुराणे कार्त्तिकेयं प्रति महादेवः
“ममायुर्ग्रसते कालः कुतः पुत्र!। रसायनमिति”। तेनकालेन संयुक्तः। संहाराय नियुक्तः सोऽवश्यं भावीशेषाः शतं मृत्यवः आगन्तवः आगन्तुरूपहेतुजन्मानःकार्य्यकारणयोरभेदोपचारात्। आगन्तवो हेतवः यथा।
“विषमक्षणमजीर्णोऽत्यन्तभोजनञ्च दुर्देशजलपानम्। तथाऽतिबलवैरिव्याघ्रवनमहिषमत्तमातङ्गादिभिर्युद्धम्। दन्द्वशूकेन क्रीडनमत्युच्चवृक्षाग्रारोहणम् बाहुभ्याम्महातरङ्गिणीतरणमेकाकिनो रात्रौ दुर्गे मार्गे गमनम्इत्यादि। आगन्तुहेतुजा गृत्यवो दुर्निमित्ता भावि-[Page2928-b+ 38] भावनबलवत्त्वादायुषि सत्यपि मारयन्वि। यथातैलवर्त्तिवह्निषु विद्यमानेषु वात्या दीपं नाश-यति। तथाच
“यथा सत्यपि तैलादौ दीपं निर्वाप-येन्मरुत्। एवमायव्यहीनेऽपि हिंसन्त्यागन्तुमृत्यवः”। किन्तु आगन्तुनिमित्तानि निवारयितुञ्च शक्यन्ते। यतआह सुश्रुते चन्वन्तरिः
“दोषागन्तुनिवेत्तेभ्यःरसमन्त्रविशारदौ। रक्षेतां नृपतिं नित्यं यत्राद्वैद्यपुरहितौ”। वैद्यमन्त्रिणौ नृपतिं नित्यं यत्राद्रक्षेताम्। कुतः दोषागन्तुनिमित्तेम्यः दोषा निषिद्धाहारविहारदूषिता वातपित्तकफरोगोत्पादकाः। आगन्तवः निषिद्धाविहारा अतिवलवैरिविग्रहादयः ते निमित्तानियेषान्तेभ्यः शतमृत्युभ्यः। वैद्यपुरोहितौ कथं मृत्युशतं निवारयितुंशक्तौ तत्राह। यतस्तौ रसमन्त्रवि-शारदौ प्रथमं वैद्यन दिनचर्य्यारात्रिचर्य्यतु चर्य्योक्ताहारविहाराभ्यां वातपित्तकफधातुमलान् समानेवरक्षति ततो रसज्ञत्वा{??}सैर्मृत्युञ्जयादिमिर्निषिद्धा-हारविहारदूषितदोषजनितान् विकारान्मृत्युहेतून-पहरति। मन्त्री च सद्वुद्धिदानेन मृत्युहेतुभ्योनिषिद्धविहारेभ्यो नृपतिं निचारयति। तव आगन्तुमृत्यवो निवारयितुं शक्या नत्ववश्यम्भाविनः। अथा-युर्विचारः।
“भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः। तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत्”। सा चत्रिधा
“आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता। सूत(पारद)प्रधाना देवी स्यात् छेदभेदात्मिकासुरी। मानुषी षड्रसा ज्ञेया जपहोमादिसत्कृता। कलौचाल्पबले लोके मातुषी तत्र पजिता” वद्यकम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सा¦ f. (-त्सा) The practice of medicine, healing, curing, administer- ing or applying remedies. E. कित् to relieve, (disease,) in the redu- plicate form, affixes अ and टाप् | कित-स्वार्थे सन् भावे अ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सा [cikitsā], [कित् स्वार्थे सन् भावे अ]

Administering remedies or medicine, medical treatment, curing, healing.

(In the system of medicine) Therapeutics, one of the six sections (or स्थानानि) of medicine.

Control, punishment; प्रमत्तस्य ते करोमि चिकित्सां दण्ड- पाणिरिव जनतायाः Bhāg.5.1.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सा f. medical attendance , practice or science of medicine ( esp. therapeutics , one of the six sections of med.) , i , 67 ; ii , 224 R. vi , 71 , 26 Mr2icch. Sus3r. BhP.

"https://sa.wiktionary.org/w/index.php?title=चिकित्सा&oldid=363932" इत्यस्माद् प्रतिप्राप्तम्