यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्टा, स्त्री, (चेष्ट + भावे अङ् टाप् च ।) कायिक- व्यापारः । इति मुग्धबोधटीकायां दुर्गादासः ॥ (यथा, मनुः । ७ । ६७ । “आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ।” “प्रवृत्तिरत्र चेष्टा ज्ञानेच्छा प्रयत्नादीनां देहे ऽभावस्वोक्तप्रायत्वात् चेष्टायाश्च यत्नवानात्मा- प्यनुमीयते ॥” इति सिद्धान्तमुक्तावली । ५५ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्टा¦ स्त्री चेष्ट--अङ्।
“आत्मजन्या भवेदिच्छा इच्छाजन्या भ-वेत् कृतिः। कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया” इत्युक्ते कृतिजन्ये क्रियासाधने कायिके व्यापारे।
“घेष्टावदन्त्यावयवित्वं शरीरत्वम्” सि॰ मु॰।
“बाह्यैर्विभावयेल्लिङ्गैर्भावैरन्तर्गतं नृणाम्। स्वरवर्णोङ्गिताकारैश्चक्षुषा चेष्टितेन च। आकारैरिङ्गितैर्गत्या चेष्टयाभाषितेन च। नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः” मनुः
“चेष्टा हस्तास्फालनादि” कुल्लू॰।
“चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने” याज्ञ॰।
“वायोस्तु स्पर्शनंचेष्टां व्यूहनं रीक्ष्यमेव च” याज्ञवल्क्येन तस्य वायुकार्य्य-त्वमुक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्टा¦ f. (-ष्टा) Effort, exertion, bodily effort. E. चेष्ट् to act, अङ् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्टा [cēṣṭā], [चेष्ट्-अङ्]

Motion, movement; संरुद्धचेष्टस्य R. 2.43; किमस्माकं स्वामिचेष्टानिरूपणेन H.3; Māl.5.7.

Gesture, action; चेष्टया भाषणेन च नेत्रवक्त्रविकारैश्च लक्ष्यते$ न्तर्गतं मनः Ms.8.26.

Effort, exertion.

Behaviour Pt.1.15.

Action, deed, performing. -नाशः destruction of the world. -निरूपणम् observing a person's movements.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्टा f. ( Pa1n2. 2-3 , 12 ) moving any limb , gesture Mn. vii f. Ya1jn5. MBh. etc. ( ifc. Ragh. ii , 43 )

चेष्टा f. action , activity , effort , endeavour , exertion A1s3vS3r. i S3vetUp. ii , 9 ( ifc. ) Mn. iv , 65 Bhag. etc.

चेष्टा f. doing , performing Mn. i , 65

चेष्टा f. behaving , manner of life Mn. vii , 194 KapS. iii , 51 VarBr2S. ( ifc. )etc.

चेष्टा f. See. अ-, नष्ट-, निश्-.

चेष्टा f. See. ट.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ब्रह्मराक्षसी. Br. III. 7. ९९.

"https://sa.wiktionary.org/w/index.php?title=चेष्टा&oldid=429695" इत्यस्माद् प्रतिप्राप्तम्