यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलाण्डी, स्त्री, (छगलवदण्डं अन्त्रं यस्याः ।) छगलान्त्री । इत्यमरटीकायां रायमुकुटः ॥ (पुंसि तु पीठस्थानभेदे । यथा, देवीभागवते । ७ । ३० । ७३ । “छगलण्डे प्रचण्डा तु चण्डिकाऽमरकङ्कटे ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलाण्डी¦ f. (-ण्डी) A plant: see the preceding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलाण्डी/ छगला f. v.l. for ला-न्त्रीL. Sch.

"https://sa.wiktionary.org/w/index.php?title=छगलाण्डी&oldid=371977" इत्यस्माद् प्रतिप्राप्तम्